SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २१४ प्रबन्धचिन्तामणिः सर्ग. ४ सविस्मयमवलोकमाने दण्डप्रणामपूर्व स्तुत्वा श्रीहेमाचार्य उपरते सति स नृपः श्रीबृहस्पतिना ज्ञापितपूजाविधिः समधिकवासनया शिवार्चानन्तरं धर्मशिलायां तुलापुरुषगजदानादीनि महादानानि दत्त्वा कर्पूरारात्रिकमुत्तार्य समय राजवर्गमपसार्य तद्गर्भगृहान्तः प्रविश्य, न महादेवसमो देवः न मम तुल्यो नृपतिः न भवत्सदृक्षो महर्षिरिति भाग्यवैभववशादत्र सिद्धे त्रिकसंयोगे बहुदर्शनप्रमाणप्रतिष्ठासंदिग्धे देवतत्त्वे मुक्तिपदं दैवतमस्मिंस्तीर्थे तथ्यगिरा निवेदयेत्पभिहितः श्रीहेमा. चार्यः किंचिद्विया निध्याय नृपं प्राह । अलं पु. राणदर्शनोक्तिभिः श्रीसोमेश्वरमेव तव प्रत्यक्षीकरोमि, यथा तन्मुखेन मुक्तिमार्गमवैषीति तद्वाक्यात्किमेतदिति जाघटीतीति विस्मयापन्नमानसे नृपे निश्चितमत्र तिरोहितमस्त्येव दैवतमावांगुरूक्तयुन्या निश्चलावाराधको तदित्थं द्वन्दसिदौ सुकरं दैवतप्रादुःकरणं,मया प्रणिधानं क्रियतेभवता कृष्णागुरूत्क्षेपश्च कार्यस्तदा स परिहार्यो ययदा ब्यक्षः प्रत्यक्षीभूयनिषेधयति देवं। अथोभाभ्यामपितथा क्रियमाणे धूमधूम्यान्धकारिते गर्भगृहे नि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy