SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः २०१ अर्बुदागिरोविरहकनामानं वृक्षमाक्षेपादानाय्य तच्छुष्कशाखायाः काष्टं राजाङ्गणे कुमारमृत्तिकया कृप्तालवाले निवेश्य निजया नवगीतकलया सद्यः प्रोल्लसत्पल्लवं तं निवेदयन् सनृपतीन भट्टारकश्री. हेमचन्द्रसूरीन् परितोषयामास । इति अच्छईकारसोलाकप्रबन्धः ।। _ अथ कदाचित्सर्वावसरे स्थितचौलुक्यचक्रवर्ती कौकुणदेशीयमल्लिकार्जुनाभिधानस्य राज्ञो मागधेन राजपितामह इति बिरुदमभिधीयमानमाकर्ण्य तद. सहिष्णुतया सभा निभालयन्नृपचित्तविदा मन्त्रिणा ऽम्बडेन योजितकरसंपुटं दर्शयता चमत्कृतः, सभाविसर्जनानन्तरमञ्जलिबन्धस्य कारणं पृच्छन्नेवमचे। यदस्यां सभायां स कोपि सुभटो विद्यते यं प्रस्थाप्य मिथ्याभिमानिनं चतुरङ्गनृपवन्नृपासासं मल्लिकार्जुनं विनाशयाम इत्याशयविदा मया त्वदादेशक्षमेण चाञ्जलिबन्धश्चक्रे इति विज्ञप्तिसमनन्तरमेव तं नृपं प्रति प्रयाणाय दलमेकीकत्य पञ्चाङ्गप्रसादं दत्त्वा समस्तसामन्तैः समं विससर्ज । स चानवच्छिन्नैः प्रयाणैः कुणदेशमधिगम्य ___ १ D C शाखाखण्डं २ ( छइ [ आश्चर्यकारक ] शार 26 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy