SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २०० प्रबन्धचिन्तामणिः सर्ग. 8 अथ सोलाकनामां गन्धर्वोऽवसरे गीतकलया परितोषिताद्राज्ञः पोडशाधिकं द्रम्माणां शतं प्राप्य तेन सुखभक्षिकां विसाध्य बालकांस्तर्पयन् राज्ञा कुपितेन निर्वासितः । ततो विदेशं गतस्तत्रत्यभूपतेर्गीतकलया रञ्जितात्प्रसादप्राप्तं गजयुगलमानीयोपायनीकुर्वन् चौलुक्यभूपालेन संमानितः । कदाचित्कोपि वैदेशिकगन्धर्वो मुषितोस्मि मुषितोस्मीति तारं बुम्बारवं कुर्वाणः, केन मुषितोसीति राज्ञाभिहितो मम गीतकलया समीपागतेन, मया कौतुकाद्वलन्यस्तकनकशृङ्खलेनं मृगेण त्रस्पता मृगेन्द्रेणेति धिज्ञपयामास । स तदनु भूपतिना समा दिष्टः सोलाभिधानो गन्धर्वराडऽटवीमटन् स्फीतगीताष्टिविद्यया कनकगृङ्गलाङ्कितर्गेलं मृगं नगरान्तः समानीय तस्य भूपतेर्दर्शयामास । अथ तत्कलाकौंशलचमत्कृतमानसः प्रभुः श्रीहेमाचार्यो गीत कलाया अवधिं पप्रच्छ । स शुष्कदारुणः पल्लवप्ररोह मवधिं विज्ञप्तवान् । तर्हि तत्कौतुकं ददर्शयेत्यादिष्टः १ C तस्य चौलुक्यराज्ञः पचाभर्षकोनन्तरं स सोलाकनामा २C स करेणुमारुह्य वि० ३ B सामीप्यमुपेयुषा कौतुकार्थितगलशृङ्गलेन ४१ D गलखेलत्कनकशृङ्खलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy