SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः १९९ ञ्चलयुगलेन सिन्धुरश्रवणौ पिधार्य स निजं गजं प्रतिगजेन संघट्टयामास । अथ बाहडः पूर्वमात्मसात्कृतं चउलिनामानमारोहकं जानन कपाणपाणिनिजगजात्कलहपञ्चाननकुम्भे पदं ददानः श्रीकुमारपालविनाशाशया, तेन नियन्त्रा पश्चात्लते गजेस भमौ पतितस्तलवर्गीयपदातिभिरधारि । तदनु चौलुक्यभूपतिना श्रीमदानाकनामा सपादलक्षनृपः शस्त्रसजो भवेत्पभिहितस्तन्मुखकमलं प्रति औ. चित्पाच्छिलामुखं व्यापारयन् प्रधानक्षत्रियोतीति सोपहासश्लाघया तं वञ्चयित्वा नाराचेन निर्भिय कुम्भीन्द्रकुम्भे पातयित्वा जितं जितमिति ब्रुवाणः स्वयं पोतं भ्रमयांचकारेति सर्वेषां सामन्तानां सर्वानपि तुरङ्गमान् स नृपतिराकम्य जग्राह ।। इति बाहडकुमारप्रबन्धः ॥ तदनु चौलुक्यराजेन कृतज्ञचक्रवर्तिना आलिङ्गकुलालाय सप्तशतीग्राममिता विचित्रीचत्रकूटपट्टिका ददे । ते तु निजान्वयेन लजमानाः अद्यापि सगरी इत्युच्यन्ते । यैः छिन्नकण्टकान्तरे प्रक्षिप्य क्षितिपो रक्षितस्तेङ्गरक्षपदे प्रतिष्ठिताः ॥ १ B युगलं सिन्धुरश्रवणयोधिरोप्य २ वस्त्रं १ A B सागरा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy