SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः १९५ इमां गाथामालोक्य विस्मयापन्नमानसो गूर्जर. नाथं सिद्धाधिपं परलोकगतमवगम्य ततः प्रत्यावृत्तो विलीनशम्बलोऽस्मिन्नगरे कस्यापि विपणिनो विपणादशनान्तरं पलायमानः श्रीमदणहिल्लपुरमुपेत्य निशिकान्दविकापणेधनाभावाद्भुक्ततदशनो भगिनीपते राजश्रीकान्हडदेवस्य सदनमासाद्य राजमन्दिरादागतेन तेन पुरस्कृत्यान्तर्नीतः सद्भोजनादिभिः सुहितीभूतः सुष्वाप । प्रातस्तेन भावुकेन स्वसैन्यं सन्नह्यनृपसौधमानीयाऽभिषेकपरिक्षानिमित्तं प्रथममेकः कुमारः पट्टे निवशितः। तमुत्तरीयाञ्चलेनाप्यनावृण्वन्तमालोक्य तदपरोनिवेशितस्तं योजितकरसंपुटं वीक्ष्य तस्मिन्नप्यप्रमाणीकृते श्रीकान्हडदेवानुज्ञातः कुमारपालः संवृतवसनः उद्धर्व पवनं गृहुन् सिंहासने उपविश्य कृपाणं पाणिना कम्पयन् पुरोधसा कृतमङ्गलःपञ्चाशवर्षदेश्यः सनिस्वानान्यनिस्वनं श्रीमता कान्हडदेवेन पञ्चाङ्गचुम्बितभूतलं १ A तमेव बन्दीचकार सत्वाकुलमाक्रन्दन्मिलितनगरलोकैई योरपि निधनं निश्चित्य मम कृतकमूच्छी भवानपनयतु इत्यभिहितस्ते. मतिवैभवेन प्रत्युजीवतं मन्यस्तत्तथा कृत्वा तस्मादपायात्पलायमानः २ B व्यपेतोपायः ३ राजकुलश्री. ४ अञ्चलमप्यनावृएवानं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy