SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १९४ प्रबन्धचिन्तामणिः सर्गः ४ प्राह । लोकोत्तराणि तदङ्गलक्षणानि वीक्ष्य सार्वभौमोऽयं नृपतिर्भावीत्यादिशत् । आजन्म दरिद्रो. पर्वतया तां वाचं संदिग्धतया मन्यमानेन तेन क्षत्रिये नासंभाव्यमेतदिति विज्ञप्ते, सं.११९९ वर्षे कार्तिकवदि२ रवी हस्तनक्षत्रे यदि भवतः पट्टाभि को न भवति तदाऽतःपरं निमित्तावलोकसंन्यास इति पत्रकमालिरव्यैकं मन्त्रिणेऽपरं तस्मै समारोपयत् । अथ स क्षत्रियस्तत्कलाकौशलचमत्कृतमा नसः यद्यदः सत्यं तदा भवानेव नृपतिः, अहं तु त्वचरणरेणुः स कुमारपाल इति प्रतिश्रवं श्रावयन् "किंनो नरकान्तराज्यलिप्सया"भवतुरुतज्ञेन भवता वाक्यमिदमप्यऽविस्मरता जिनशासनभक्तेन सततमेव भाव्यमिति तदनुशास्तिं शिरःशेखरीकत्याप्टछय च मन्त्रिणा सह गृहं प्राप्तः । स्नानपानाशनादिभिः सत्कृतः यथायाचितं पाथेयं समर्प्य प्रस्थापितो मालवकदेशं गतः। कुडङ्गेश्वरप्रासादे प्रशस्तिपट्टिकायां ॥ पुन्ने वाससहस्से सयम्मि वरिसाण नवनवइअहिए। होही कुमरनरिन्दो तुह विक्कमराय सारित्थो ॥१॥ १ उपद्रुततया २ C D पुणे ३ A बारसहरसे --A.HD a inivers. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy