SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १९२ प्रबन्धचिन्तामाणःसर्ग. १ ष्यतीति सिद्धनृपो विज्ञप्तस्तस्मिन्हीनजातावित्यसहिष्णुस्तय विनाशावसरमन्वेषयामास संततं । स कुमारपालस्तं वृसान्तमीषद्विज्ञाय तस्मान्नृपतेः शङ्कमानमानसः तापसवेषेण निर्मितनानाविधदे. शान्तरभ्रमणःकियन्त्यपि वर्षाण्यतिवाह्य पुनः पत्तनमागतः। कापि मठेतस्थौ । अथ श्रीकर्णदेवस्य श्राद्धावसरे श्रद्धालुतया निमन्वितेषु सर्वेष्वपि तपस्विषु श्रीसिद्धराजः प्रत्येकं तेषां तपस्विना स्वयं पादौ प्रक्षालयन कुमारपालनानस्तपस्विनः कमलकोमलौ चरणौ करतलेन संस्पृश्य तदुद्धवरे. खादिभिलक्षणै राज्याहीयमिति निश्चलया हशापश्यत् । तदिङ्गितैस्तं विरुद्ध विबुध्यमानस्तदैववेषपरावर्तेन काकनाशं नष्टः । आलिङ्गनानः कु. लालस्यालये मत्यात्राणां पाके रच्यमाने तदन्तनिधाय तदानुपदिकेभ्यो रक्षितः स क्रमात्ततः संचरन् तद्विलोकनाकुलितेन राजलोकेन त्रासितः सन्निहितां दुर्गमां दुर्गभूमिमवलोक्य वापि क्षेत्रे क्षेत्ररक्षकैः क्रियमाणछिन्नकण्टकिशाखिशाखानिचये १C श्रीमदादिभूपतेरशठो मठे २ आपाके ३ ध्वाइक्षरक्षकैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy