SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १९. प्रबन्धचिन्तामणिः सर्गः ३ सपादलक्षः सह भूरिल:रानाकभूपाय नताय दत्तः। दृप्ते यशोवर्मणि मालवोपिर त्वया न सेहे द्विषि सिद्धराज ॥५ इत्याद्या बहुशः स्तुतयः प्रबन्धाश्च तदीयाः॥ संवै० ११५० वर्षे उपविष्टो जयसिंहदेवस्तथानेन राज्ञा वर्ष ४९ राज्यं कृतं ॥ इति मेरुतुङ्गाचार्यकृते प्रबन्धचिन्तामणौ श्रीकर्णश्रीसिद्धराजयोर्विविधचरित्रनानावदातवर्णनो नाम तृतीयः प्रकाशः ॥ १ D तूरि. (२ मालवः लक्ष्मीलेश इतिश्लेषः) ३ इत्याद्या बहवस्तदीयाः स्तुतयः प्रबन्धाश्च ॥ १ A संवत् ११५० पूर्व श्रीसिद्धराजश्रीजयासिंहदेवेन वर्षाण ५९ राज्यं कृतं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy