SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सिद्धराज प्रबन्धः काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ १ ॥ इति वण्ठकर्मप्राधान्यप्रबन्धः ॥ 'सो जयउ कूडच्छरडो' तिहुयणमज्झम्मिं जेसल - नरिन्दो | छित्तूण रायवंसं इकं छत्तं कथं जेण ॥ १ ॥ मात्रयाप्यधिकं किंचिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ धारानाथमपाकृथाः ॥ २ ॥ मानं मुञ्च सरस्वति त्रिपथगे सौभाग्यभङ्गीस्त्यज रे कालिन्दि तवाफला कुटिलता रेवे रयस्त्यज्यताम् । श्रीसिद्धेशरूपाणिपाटितरिपुस्कन्धोच्छलच्छोणितस्त्रोतोजातनदीनवीनवनितारक्तोम्बुधिर्वर्त्तते ॥ ३ ॥ श्रीमज्जैत्रमृगारिदेवनृपते सत्यं प्रयाणोत्सवे पानीयाशयशोषणैः करटतो' वीरव्रणाकाङ्क्षया । स्वीयस्वीय पतेर्विनाशसमयं संचिन्त्य चिन्तातुरा मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वा - मैं स्त्रियः ॥ ४ ॥ * स जयतु कूटोच्छेदकः त्रिभुवनमध्ये जयसिंहनरेन्द्रः । छत्वा राजवंशं एक छत्रं कृतं येन एकच्छत्रं राज्यं कृतमित्यर्थः ॥ १ ॥ D नरडो. २ B मलम्मि ३ D रायवंसे. [ ४ मङ्गी. रचनाः ] १ C कृपाण (६ गन्धहस्तिगण्डस्थलात्) ७ B वीरव्रत. (८ वामाङ्गस्फुरणं) B वामभ्रुवः Jain Education International For Private & Personal Use Only १८९ www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy