SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सिद्धराज प्रबन्धः १८७ भवाम्भोधौ मज्जयिष्यतीति मया तु संन्यस्तसमस्तवित्तेन वित्तमेतदादाय पुनर्ददता लब्धादृष्टगुणं पुण्यं लब्धमिति । श्रेयः स जगृहे ॥ ॥ इति पापघटस्य प्रबन्धः ॥ 1 ॥ अथ कदाचिन्मालवकमण्डलं विगृह्य स्वदेशनिवेशं प्रति चलितः श्रीसिद्धाधिपोऽन्तरालेऽप्रतिमलैर्भिलै रुद्धमध्वानमवधार्य तस्मिन्वृत्तान्तेज्ञाते सति मन्त्री सान्तूनामा प्रतिग्रामं प्रतिनगरं घोटकंमुवा प्रतिवृषं पर्यार्णानि विन्यस्य मेलितातिदलबलेन भिल्लान्वित्रास्य श्रीसिद्धराजं सुखेन समानीतवान् ॥ इति सान्तमन्त्रिप्रबन्धो बुद्धिवैभवप्रबन्धोवा ॥ अथ कस्यचिन्नरी द्वावकुण्ठावेव वण्ठौ श्रीसिद्धराजस्य चरणसंवाहनंव्याष्टतौ तं निद्रामुद्रितलोचनं विचिन्त्य तदाद्यो निग्रहानुग्रहसमर्थ श्रीसिद्धराजं सेवकजनकल्पवृक्षं सर्वराजगुणनिलयं प्रशशंस । अपरस्त्वस्यापि भूपतेः प्राज्यराज्यप्रदं प्रातनं कर्मैव श्लाघितवानेवमाकर्णितेन तेन राज्ञा त ( १ अश्वजातिमात्रं. २ पल्याणानि ) ३ C बलस्तद्बलेन ४] संवाहना. ( पादमर्द्दनव्यापारे सात ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy