SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १८६ ना राजवर्गेण निषिध्यमानोपि ॥ राज्यं यातु श्रियो यान्तु यान्तु प्राणा अपि क्षणात् । या मयां स्वयमेवोक्ता वाचा मा यातु शाश्वती ॥ १ ॥ इतीष्टदैवर्तमिव तामेव गिरं जपस्तेनैव शुकेन सह दारुनिचितां चितां विवेश । प्रबन्धचिन्तामणिः सर्ग. ३ इति वाक्याकर्णनाच्छोकाम्भोधिमग्नां श्रीमयणलदेवीं विशेषधर्मोपदेशहस्तावलम्बनेन विद्वज्जनः समभ्युद्दधार | अथ सा पितुः श्रेयसे श्रीसोमेश्वरपतने यात्रां गता सती त्रिवेदिनं कमपि ब्राह्मणमाकार्य तदञ्जली जलन्यासावसरे यदि भवलयपातकं लासि तदा ददामि नान्यथेति तद्वचनविशेपपरितोषभाक् गजाश्वकाञ्चनादिभिर्युतं पापघटमाददौ । स च तत्सर्वं विप्रेभ्यो ददानः किमिति दे - व्या पृष्टः प्राह । प्राक्तनपुण्यादस्मिन् जन्मनि नृपप्रिया नृपतिजननी भूखा लोकोत्तरैरेभिर्दानैः सुरुतैभीवी भवोपि श्रेयस्कर इति विमृश्य भवत्रयपातकं मया जगृहे । भवत्या पापघटदाने उपक्रान्ते कश्विदधमद्विजेोपि पापघटं नीत्वा स्वं भवतीं च १ A B याच्या २ C देवतां. ३ A त्रिवेदीवेोदनं ४ B C ददामि तदाददासि D दानैर्युतं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy