SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ सिद्धराजप्रबन्धः १७१ इति हेमाचार्यः ॥ भेजेऽवकीर्णितां नग्नः कीर्तिकन्यामुपार्जयन् । तां देवसूरिराच्छिद्य तं निग्रन्थं पुनर्व्यधात् ॥१॥ इति श्रीउदयप्रभदेवः ॥ 'वादविद्यावतोऽद्यापि लेखशालामनुज्झर्ता देवरिप्रभोः साम्यं कथं स्यादेवसूरिणा ॥१॥ इति श्रीमुनिदेवाचार्यः॥ नों यत्प्रतिभाधर्मात्कीर्तियोगपटं त्यजन् । हियेवात्याजि भारत्या देवसूरिMदेऽस्तु वः ॥१॥ सत्रागारमशेषकेवलभृतां भुक्तिं तथा स्थापयनारीणामपि मोक्षतीर्थमभवत्तद्युक्तियुक्तोत्तरैः । यः श्वेताम्बरशासनस्य विजिते नग्ने प्रतिष्ठागुरुस्तद्देवानुरुतोप्यऽमेयमहिमा श्रीदेवसूरिप्रभुः ॥२॥ [सतव्रततां, अवकीर्णी क्षतव्रत इत्यमरः) - • मुनिदेवसूरिकृत शान्तिनाथचरित्रे श्लोकबद्धेऽप्ययं श्लोकः १२ । देवसूरिणा बृहस्पतिना लेखनशालास्थितेनाद्यापीति विरोधः परिहारस्तु लेखानां देवानां शाला स्थानं स्वर्गमिति शाला स्थाने सभायां चेतिविश्वः १. कण्ठामुर्पाज्य यः२ C D निर्ग्रन्थं ३ A Bविदः ४ B अमुञ्चता ९ A धर्मात् १C स्पर्द्धावान् गुरुतो D लग्नप्रतिष्ठागुरुश्रीदेवागुरुतः ७श्रीदेवसूरिः प्रभुः B श्रीदेवसूरिप्रभोः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy