SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १७० प्रबन्धचिन्तामणिः सर्ग. ३ __अनन्तरं तु श्रीसिद्धराजः प्रमोदमेदुरमनाः हैंवाचार्यप्रभावप्रभावनाचिकीर्द्ध धारितासितातपत्रचतुष्टयः प्रकीर्णकप्रकरवीज्यमानः स्वयं दत्तहस्तावलम्बः पूर्यमाणेषु यमलालेषु रोदाकुक्षिभरिविक्रम बिभ्रति निःस्वाननिस्वनैः स्फूर्जद्वर्यतूर्यपूर्यमाणदिगन्तराले थाहडनानोपासकेन लक्षत्रयप्रमितद्रव्यव्ययकृतार्थीकतार्थिसाथै वादिचक्रवर्तिनः पादावधार्यतामिति स्तुतिव्रातैरमन्दानन्दकन्दकन्दलनकाशिण मङ्गले मुहुर्मुहुरुच्यमाने श्रीदेवाचार्यान्थाहडेने तेनैव कारितप्रासादे श्रीमन्महावीरनमस्करणपूर्व वसतौ प्रावेशयत्। तत्पारितोषके नृपतिः सूरिभ्योऽ निच्छद्भ्योपि छालाप्रभृति ग्रामद्वादशकं ददौ ॥ तदुपश्लोकेन श्लोका एवं ॥ वस्त्रप्रतिष्ठाचार्याय नमः श्रीदेवसूरये। . यत्प्रसादमिवारख्याति सुखप्रश्भेषु दर्शनम् ॥ १॥ इति श्रीप्रद्युम्नाचार्यः॥ यदि नाम कुमुदचद्रं नाजेष्यदेवसूरिरहिमरुचिः। कटिपरिधानमधास्यत्कतमः श्वेताम्बरो जगति ॥१ १० प्रभावनां चिकीर्षुः २ D पूर्यमाणेषु दिगन्तरालेषु ३ p ऊर्जसूर्य.. A चाहड. ५A B चाहडेन ६ A D प्रावेशयन् ७ वर्शनः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy