SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १७२ प्रबन्धचिन्तामणिः सर्ग. ३ इति मेरुतुङ्गसूरिणां यामिति देवसूरीणां प्रबन्धः। ॥ अथ श्रीपत्तनवास्तव्य उच्छिन्नवंशकः आसडनामा वणिपुत्रः कांस्यकारकहढे घर्घरकघर्षणं कुर्वस्तत्र पञ्च विशोपकानर्जयित्वा दिनव्ययं कुर्वाणो द्विसन्ध्यमपि श्रीहेमसूरीणां चरणमूले प्र. तिक्रमन प्रकृतिचतुरतयाऽधीतागस्त्यबौद्धमतादिरत्नपरीक्षाग्रन्थो रत्नपरीक्षकाणां सान्निध्यात्परीक्षा: दक्षः कदाचिच्छीहेमचन्द्रसन्निधौ धनाभावाप्तरिग्रहः प्रमाणनियमान्संकुचितान् गृहन् सामुद्रिकवेदिभिः प्रभुभिरायतौ तद्भाग्यवैभवप्रसरं विमृशद्भिस्तस्य लक्षत्रयद्रम्माणां परिग्रहमानं कारयद्भिः सह संतुष्टतया व्यवहरन्, कस्मिन्नप्यवसरे क्वापि ग्रामे यियासुरन्तरालेऽजाव्रजं वजन्तमालोक्यैकस्या अजाया: कण्ठे पाषणखण्डे रत्नपरीक्षकतया रत्नजातीयं परीक्ष्य तल्लोभात्तां मल्येन क्रीवा मणिकारपाङत्तमुत्ते. जितं निर्माप्य सिद्धराजमुकुटघटनाग्रस्तावेलक्ष्यमल्यद्रव्यण तं नृपायैव ददौ तेन नीवीधनेन मञ्जिष्टास्थानकानि कदाचिदागतानि क्रीत्वा तद्विक्रयावसरे (१ श्रीमालज्ञातीयः २ (ख) पञ्च लोष्टिकानीति पाठः सत्समययोग्यनाणकविशेषान् ) ३ B D प्रतिक्रामन् [४ मअिष्टागोणीः] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy