SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १६६ प्रबन्धचिन्तामणिः सर्गः ३ केवलि हूउविभुअइ चीवरसहिअस्स अत्थि निव्वाणं इत्थी हूयावि सिज्झइ मयमेयं देवसूरीणं ॥ १ ॥ इति भाषेोत्तरलेखनानन्तरं निर्णीतवादस्थलवासरे श्रीसिद्धराजे समाजमागतवति, षट्वर्शप्रमाणवेदिषु सभ्येषु समुपस्थितेषु कुमुदचन्द्रवादी पुरो वाद्यमानजयडिण्डिमा प्रियमाणसितातपत्रः सुखासनसमासीनः पुरो वंशायलम्बमानपत्रावलम्बः सिद्धराजसभायां नृपप्रसादीकृतसिंहासने निषसाद । प्रभु श्रीदेव सूरयश्च श्रीहेमचन्द्रमुनीन्द्रसहिताः सभासिंहासनमेकमेवालंचक्रुः । अथ कुमुदचन्द्रवादी स्वयं ज्यायान किंचिद्व्यतिक्रान्तशैशवं श्री हेमचन्द्रं प्रति पीतं तकं भवतेत्यभिहिते श्री हेमचन्द्रस्तं प्रति जरातरलितमते किमेवमसमञ्जसं बूषे श्वेतं तकं पीता हरिद्रेति वाक्येनाधः कृत । युवयोः को वादीति ष्टच्छन्, श्रीदेवसूरिभिस्तन्निराकरणार्यायं भवतः प्रतिवादीत्यभिहिते कुमुदचन्द्रः प्राह । मम वृद्धस्यानेन • केवली भूतोपि भुञ्जति वस्त्रसहितस्याप्यस्ति निवाण । स्त्री भूताप सिद्धयति मतमेतद्देवसूरीणां ॥ १ १ D तत्तिरस्करणाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy