SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सिद्धराजप्रबन्धः १६७ शिशुना सह को वाद इति तदुक्तिमाकग्रॅहमेव ज्यायान् भवानेव शिशुः योद्यापि कटीदवरकमपि नादत्से निवसनं च । इत्थं राज्ञा तयोर्वितण्डायां निषिद्धायामित्थं पणबन्धो मिथः समजनि पराजितैः श्वेताम्बरैर्दिगम्बरत्वमङ्गीकार्य । दिगम्बरैस्तु देशत्याग इति निर्णीते पणबन्धादनु स्वदेशकलकभीरुभिर्देवाचार्यैः सर्वानुवादपरिहारपरैर्देशानुवादपरायणैः कुमुदचन्द्रं प्रति प्रथमं भवान्कक्षीकरोतु पक्षमित्यभिहिते ॥ खद्योतद्युतिमातनोति सविता जीर्णोर्णनाभालयच्छायांमाश्रयते शशी मशकतामायान्ति यत्राद्रयः। इत्थं वर्णयतो नभस्तव यशो जातं स्मृतेर्गोचरं तत्तस्मिन्ध्रमरायते नरपते वाचस्ततो मुद्रिताः॥१॥ इति नृपं प्रत्याशिषं ददौ । वाचस्ततो मुद्रिता इति तदीयापशब्देन सभ्यास्तं स्वहस्तबन्धनमिति विमृशन्तो मुमुदिरे ॥ अथ देवाचार्याः॥ * नारीणां विदधाति निर्वतिपदं श्वेताम्बरप्रोल्लस १ AC दोरकं निवसनं २ BC उर्णनाभालयछायां ३ c यस्मिन् * नारीणां स्त्रीणां जिनशासनपक्षे । अरीणां शत्रूणां नेति राज्यपक्षे निर्वृति सुखं मोक्षं च। नयपयो नीतिमार्गस्तस्य विस्ताररचनास्थानं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy