SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ सिद्धराजप्रबन्धः इति कुमुदचन्द्रं प्रति सोपहासं प्राहिणोत् ॥ अथ श्रीमयणलदेवी कुमुदचन्द्रपक्षिपातिनी , अभ्यासवर्तिनः सभ्यस्तजयाय नित्यमुपरोधयन्तीति श्रुत्वा श्रीहेमचन्द्रचार्येण वादस्थले दिगम्बराः स्त्रीकृतं सुकृतमप्रमाणीकरिष्यन्ति सिताम्बरास्तं स्थापयिष्यन्तीति तेषामेव पार्धात्तदृत्तान्ते निवेदिते राज्ञी व्यवहाराबहिर्मुखे दिगम्बरे पक्षपातमुज्झा चकार। अथ भाषणेत्तरलेखनाय सुखासनसमासीनः कुमुदचन्द्र : पण्डितरत्नप्रभश्चरणचारेणाऽक्षपटले समागतौ । तदधिकतैः ॥ .. *केवलिहूडं न भुञ्जइ चीवरसहिअस्स नत्थि निव्वाणं इत्थी हुया न सिज्झइ ई मयमेयं कुमुदचन्दस्स! कुमुदचन्द्र इति भाषां लेखयामास । अथ । सिताम्बराणामुत्तरम् ॥ • केवली भूतो न भुञ्जति वस्त्रसहितस्य नास्ति मोक्षः। स्त्री भूता न सिद्धयति मतमेतत्कुमुदचन्द्रस्य ॥ १ १C लेखनाय सुखासनसमासीनः कुमुदचन्द्रः पण्डितरत्नप्रभश्चरणचारेण आक्षपटले सभागतौ तदधिकतैः। केवलीत्यादि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy