SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १६४ प्रबन्धचिन्तामणिः सर्गः३ संसारावटकोटरेऽतिविकटे मुग्धो जनः पात्यते । तत्त्वातत्त्वविचारणासु यदि वो हेवाकलेशस्तदा सत्यं कौमुदचन्द्रमङियुगलं रात्रिंदिवं ध्यायत॥१॥ __ इमां तदुचितां कवितां निर्माप्य समादाय कुमुदचन्द्रः श्रीदेवसूरीन्प्रति प्राहिणोत् । तदनु तचरणपरमाणुर्बुद्धिवैभवावगणितचाणाक्यः पण्डितमाणिक्यः। कः कण्ठीरवकण्ठकेसरसटाभारं स्टशत्यक्षिणा कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काइति । कः सन्नह्यति पन्नगेश्वरशिरोरत्नावतंसीश्रये यः श्वेताम्बरशासनस्य कुरुते वन्द्यस्य निन्दामि माम् ॥ १ ॥ अंथ रत्नाकरपण्डितः ।। 'नग्ननिरुद्धा युवतीजनस्य यन्मुक्तिरत्र प्रकट हि तत्त्वम् । तरि वृथा कर्कशतर्ककेली तवाभिलाषोयमनर्थमूलः ॥ २॥ १ (यथा केनापि स्वयं नग्रेन बलान्निरुद्धायै तरुण्यै कर्कश क्रीडाभिलाषः क्रियते सत्यं सोऽनर्थमूल इति समासोतयलङ्कारः अभ्यासलेशः) २D आह. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy