SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सिद्धराजप्रबन्धः १५७ षु श्रीहेमचन्द्राचार्य राज्ञा प्रष्टैरिशब्दमध्याहार्य व्याख्यातः । अन्यदा सपादलक्षक्षितिपतिना। 'पइली ताव न अणुहरइ गोरीमुहकमलस्त। इति समस्या दोधकार्द्ध प्रहिते तैः कविभिर पूर्यमाणे। *अदिठी किमु उम्मीयइ पडिपयली चन्दस्स॥१॥ इति श्रीहेमचन्द्रनामा मुमीन्द्रस्तां पूरयामास ॥ अन्यदा श्रीसिद्धराजो नवघणाभिधानमाभीरराणकं निगृहीतुकामःपुरैकादशवारं निजसैन्यैः पराजिते सति श्रीवर्द्धमानादिषु पुरेषु प्राकारं निर्माप्य स्वयमेव प्रयाणकमकरोत् । तदागिनयदत्ते संकेते सँति वप्रपरावर्तकालयं द्रव्यव्यापादित एव करणीयो नवघनो न पुनरस्त्रादिभिरिति परिग्रहदत्तान्तरस्थः सः विशालाघ्छालाहिराकृष्य द्रव्यवासणैरेवं ताडयि (१ आहारः विहारः संहारः हारः) • प्रतिपञ्चन्द्रज्योत्स्ना तावन्नानुसरति सौमुखकमलं ॥ * अदृष्टा किमून्मीयते प्रतिप्रतिपज्ज्योती चन्द्रस्य, ॥१॥ (प्रथमकलाऽदर्शनादेव प्रतिप्रच्छब्देन द्वितीया लक्ष्यते) २ A B ओलीतावनु अहरइ अद्दिठी किमवनियइ D किमवन्नीयइ तडिपयली पडिपइंली. ३ प्राकारप्रकारं निरूप्य. ४ A तदागिनेयेन ५A B इति याचिते राज्ञा जयसिंहदेवेन स शालात् (६ भाण्डैरेव) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy