SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १५८ प्रबन्धचिन्तामणिः संर्ग. ३ त्वा व्यापादितः । अयं द्रव्यव्यापादित एव कृत इति वचनविज्ञापनात् परिग्रहों बोधितः । अथ तद्रायाः शोकपतिताया वाक्यानि ॥ * सइरू नहीं स राणईं कुलाईउ नकुलाई इ । सइ सउ षङ्गारिहिं प्राणकइ वइसानरि होमी ई ॥ १ * राणा सव्वे वाणिया जेसल वड्डउ सेठि । काहूं वणिजडु माण्डीयउ अम्मीण गढहेठि ॥२॥ * तई गडूआ गिरनार काहूं मणि मत्सरु धरिउ | मारीतां षङ्गार एक्कासहरु न ढालिउं ॥ ३ * हे सख्यः नायं स राणकः न च कुलानि किं तु नकुलान्येव सत्यः सर्वाः खेङ्गेरो नहि किंतु अङ्गारस्तत्र वैश्वानरे प्राणान् आहुतीकुर्मः १ ! * राणकाः सर्वे वणिजः यथा जेसलाख्यो महान् श्रेष्ठी अहो कथं वाणाज्यं मण्डितं अस्माकं दुर्गावः अस्मदर्थे भाण्डवाज्यमारब्धं किं स्वामिनेत्युत्प्रेक्षा २ ! . * हे गिरिनार हे रैवतक यूयं गुरवः कथं तदा, यदा मनसि म त्सरं धरन्तः एवं न चेतहि मृतेपि खेङ्गारे एकशिखरमाप नाधो ढौौर्कतं मृते स्वामिन्युन्नताशरस्त्वं न शोभते इत्युपालम्भः || ३ ||! १ B तं व्यापादयामास २० इति वचनबलात्तद्भागिनेयपरिग्रहः ३ सयरू नहि स राण ४ न कुलाई न कुलाई ५ सईं सउ पंगारिहिं पाण किनवइसार होमिया ६ अम्मीणां. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy