SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १५६ प्रवन्धचिन्तामणिः सर्ग. ३ न पृष्टः श्रीरामचन्द्रश्चिन्त्यमेतदित्यवादीत् अथ तैरेव सर्वैरनुयुक्तः, एतस्मिन्काव्ये सैन्यवाचको दलशब्दः कमलशब्दस्य नित्यत्कीबत्वमिति दूषणद्वयं चिन्त्यं । ततः सर्वानपि पण्डितानुपरुध्य दलशब्दो राजसैन्यार्थे प्रमाणीकारितः कमलशब्दस्य तु लिङ्गानुशासनसिद्धं नित्यक्लीबत्वं केन निर्णीयते इति पुंस्त्वं च धते न वेत्यक्षरभेदः कारितस्तदा श्रीसिद्धराजस्य संजात दृष्टिदोषेण पं० रामचन्द्रस्य वसतौ प्रविशत एव लोचनमेकं स्फुटितम् ॥ अथ कदाचित् ॥ आयुक्तः प्राणदो लोके वियुक्तो मुनिवल्लभः । संयुक्तः सर्वथा निष्टः केवली स्त्रीषु वल्लभः ॥ १ इति डाहलदेशीयनरपतियमलपत्रान्ते लिखितश्लोकव्याख्यानावसरे तूष्णींस्थितेषु पण्डिते' ABD प्रमाणीकृतः २. A निर्नीयते ३ AC श्रमणाप्रियः । प्रयुक्तः सर्वविदविष्टः केवलः ४ सन्धिविग्रहिकैरानीतयमलपत्रेषु श्लोकमेनं लिखितं निशम्य किमेतदिति ष्टष्टास्ते प्राहुः । तवैकैकमधाना भूयांसो विद्वांसस्तत्पार्श्वद्दुर्बोधोऽयं श्लोको व्याख्येय इति तद्वाचमाकर्ण्य सर्वैरपि विद्वद्भिरज्ञाततदधैर्विमृशद्भिर्नृपेण ष्टष्टा हेमाचार्या हारशब्दमध्याहार्य व्याचख्युः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy