SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १५० प्रबन्धचिन्तामणिः सर्गः ३ त्रयोविंशतिहस्तप्रमाणे परिपूर्णे प्रासादेऽश्वपतिगजपतिनरपतिप्रभृतीनामुत्तमभूपतीनां मूर्तीः कारयित्वा तत्पुरो योजिताञ्जलिं स्वां मूर्ति निर्माप्य देशभ. डोपि प्रासादस्याभङ्गं याचितवान्। तस्य प्रासादस्य ध्वजारोपप्रस्तावे सर्वेषामपि जैनप्रासादामां पताकावरोह कारितवान् । यथा मालवकदेशे महाकालवैजयन्त्यां सत्यां जैनप्रासादेषु न ध्वजारोप इति । अन्यदा सिद्धराजस्य मालवकमण्डलं प्रति यियासतः केनापि व्यवहारिणा सहस्त्रलिङ्गकर्मस्थाये याच्यमाने विभागे तत्सर्वथाऽदत्ते च कृतप्रयाणस्य कतिपयदिनानन्तरं कोशाभावाकमस्थायस्य विलम्बमवगम्य तेन व्यवहारिणा सुतस्य पार्थात्कस्पापि धनाधिपस्य वध्वास्ताडङ्कमपहार्य तद्दण्डपदे द्रव्यलक्षत्रयं दतं तेन कर्मस्थायः स जात इति वार्ता शृण्यतो मालवके वर्षाकालं तस्थुषो राज्ञो वचनगोचरातीतःप्रमोदः संजातः। अथ प्रावृषेण्ये घने प्रगल्भवृष्टया क्षोणीमेकार्णवां कुर्वति वीपनिकाहेतोः प्रधानपुरुषैः प्रहितः मरुदेशीयपुरुषो नृपतिपुरतः १A D ताडकेन्यहारिते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy