SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १५१ सिद्धराजप्रबन्धः सविस्तरं वर्षास्वरूपं व्यज्ञपयत् । तदा त्वागतेनगूर्जरधूर्तेण नरेण सहस्रलिङ्गसरोभृतमिति स्वा. मिन् वाप्यसे' इति तद्वाक्यानन्तरमेव सिक्ककपतितमार्जारस्येव मरुवृद्धस्य पश्यतः सर्वाङ्गलग्न माभरणं नृपतिजरीय ददौ । अथ वर्षान्तरं प्रत्यावृत्तः क्षितिपतिः श्रीनगरमहास्थाने दत्तावासों नगरप्रासादेषु ध्वजस्यालोके के एते प्रासादा इति ब्राह्मणान्पप्रच्छ । तैर्जिनब्रह्मादीनां प्रासादस्वरूपे निवेदित सामर्षों राजा मया गूर्जरमण्डले जैनप्रासादानां पतकासु निषिद्धासु किं भवतामिह नगरे पताकावजिनायतनमित्यादिशंस्तर्विज्ञपयांचके । अवधार्यतां श्रीमन्महादेवेन। कृतयुगप्रारम्भे महास्थानमिदं स्थापयता श्रीऋषभदेवनाथश्रीब्रह्मप्रा. सादयोः सुकृतिभिरुड्रियमाणयोश्चत्वारो युगा व्यतीताः। अन्यच्च श्रीशत्रुजयमहागिरेनगरमिदमुपत्यकाभूमिः। यतो नगरपुराणे उक्तं ॥ पञ्चाशदादौ किल मूलभूमेदशोर्श्वभूमेरपि विस्तरोस्प। १ A B C व पयसे २ B मञ्चरचनारुतसर्वावसरस्तत्र ३ ( ध्वजव्रजमालोक्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy