SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सिद्धराजप्रबन्धः १३९ णायोपगतो दृष्टपूर्वमिव मुनिं तं प्रणम्य तच्चरित्रविचित्रितमनास्त गुरुकुलादि पप्रच्छ। तत्त्वतो भवानव गुरुरिति तेनोक्ते को पिधाय पाणिभ्यामेवं मादिशेत्यज्ञातवृत्त्यैवं विज्ञपयंस्तेन मन्तयूचे ॥ जोजेण शुद्धधम्मम्मि ठाविर्ड संजएणगिहिणा वा। सो चेव तस्स जायइ धम्मगुरू धम्मदाणार्ड ॥१॥ इति तस्मै मूलवृत्तान्तं निवेद्य तस्य दृढधर्मतां नि ममे ।। इति मन्त्रिसान्तहढधर्मताप्रबन्धः ॥ __ अथानन्तरं श्रीमयणलदेव्या जातिस्मरणात्पूर्वभववृन्तान्ते श्रीसिद्धराजस्य निवेदिते श्रीमयणल्ल देवी श्रीसोमनाथयोग्यां सपादकोटिमूल्यां हेममयीं पूजामादाय यात्रायां प्रस्थिता। बाहुलोडनगरं प्राप्ता पञ्चकुलेन कदर्थ्यमानेषु कापटिकेषु राजदेयविभागस्याप्राप्त्यासबाष्यं पश्चानिर्वृत्यमानेषु मयणल्लदेवी हृदयादर्शसंक्रान्ततबाधा स्वयमेव पश्चाद्व्याघुटन्तीअन्तरान्तरायभूतेन श्रसिद्धराजेन विज्ञप्तास्व. मिन्यलममुना संभ्रमेण कुतो हेतोः पश्चान्निवय॑ते इति राज्ञोक्त यदैव सर्वथाऽयं करमाक्षो भवति तदैवा१ B C तद्गुरु. २ (यात्रिकेषु) ३ D तद्वाष्पधारा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy