SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सिद्धराजप्रबन्धः १३५ इति निर्णयात्सभ्यैर्गतवर्षतवर्षयोर्दानी राजा याहितः। ततस्तेन द्रव्येण कोशद्रव्येण च श्रीमूलराजकुमारश्रेयसे नव्यस्त्रिपुरुषप्रासादः श्रीभीमन कारितः। अनेन श्रीपत्तने श्रीभीमेश्वरदेवभहारिकाभीरुआणीप्रासादौ कारितौ ॥सं० १०७७ प्रारभ्य वर्ष ४२ मास १० दिन ९ राज्यं कृतं ॥श्री उदयमतिनाम्न्या तद्राझ्या श्रीपत्तने सहस्रलिङ्गसरोवरादप्यातशायिनी नव्या वापी कारिता॥अथसं. ११२० चैत्रवदि ७ सोमे हस्तनक्षत्रे मीनलग्ने श्री कर्णदेवस्य राज्याभिषेकः संजातः ॥ इतश्च शुभकेशिनामा कर्णाटराट् तुरगापहृतोऽटव्यां नीतः कुत्रापि पत्रलवृक्षछायां सेवमानः प्रत्यासन्नदावपावके कृतज्ञतया विश्रामोपकारकारिणं तमेव तरुमजिहासुस्तेनैव सह तस्मिन्दहने प्राणानाहुतीचकार। ततस्तत्सूनुर्जयकेशिनामा तद्राज्ये सचिवैरभिषिक्तः क्रमेण तत्सुता मयणल्लदेवी समजनि । सा च शिवभक्तः सोमेश्वरनामनि गृहीतमात्र एवे ति पूर्वभवमस्मार्षीत् । यदहं प्राग्भवे ब्राह्मणी द्वा १ D दानी नृपतेः पार्थावाहित्वा आपूर्यमाणकोश. २ पूर्व वर्ष. ५२ सं० ११२८ B सं० १०८० पूर्व व० ४२ अथ सं. ११२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy