SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १२९ सिद्धराजप्रबन्धःः अथ कदाचिगुर्जरदेशे अवग्रहनिगृहीतायां वृष्टौ राजदेयविभागनिर्वाहाक्षमो देशलोकः तन्नियुक्तैर्व्यापारिभि:श्रीपत्तने समानीय भीमभूपाय न्यवेद्यता ततः कदाचिदहर्मुखे श्रीमूलराजकुमारस्तत्र चक्रममाणो नृपपत्तिभिः सस्यनिदानीभूतसंबन्धे व्याकुलीक्रियमाणं सकललोकमालोक्य पारिपार्श्विकेभ्योऽधिगतवृत्तान्तः कृपया किंचिदश्रुमिश्रलोचनो वाहवाल्यां तदतुल्यया कलया नृपंपरितोष्य वरं वृणीष्वेति नृपादेशमासाद्य भाण्डागार एव वरोयमस्तु इति विज्ञपयामास । राज्ञा किमिति न याचसे इत्युक्तः प्राप्तिप्रमाणाभावादित्युदीरयन् भशं निर्बन्धपराद्धराधिपात्तेषां कुदम्बिकानां दानीमोचनवरं ययाचे । ततो हर्षबाष्पाविललोचनेन राज्ञा तत्तथेति प्रतिपद्य भूयोप्यर्थयेत्यभिहितः। क्षुद्राः सन्ति सहनशः स्वभरणव्यारमात्रोद्यताः १c निगृहीतवण विशोपकदण्डाहिदेशग्रामकौटुम्बिकेषु राजदेयविभागनिर्वाहाक्षमेषु तन्नियुक्तैर्व्यापारिभिः सकलोपि स ज्ञातवित्तो देशलोकः २ वाहवाल्यां A वाहाल्यां. * अश्ववालनपरिभ्रामणादिक्रियायां वा तत्स्थल्यां ३ Bअतुलया. तान्नयुक्तैर्व्यापारिक नामकोटाम्बकेषु राज शलोकः 17 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy