SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः सर्ग. २ नजातत्वात्पराक्रमाक्रान्तादिग्चक्रः पट्टिशदधिकेन राज्ञां शतेन सेव्यमानश्चतुर्षु राजविद्यासु परं प्राविण्यमावहन् विद्यापति प्रमुखैर्महाकविभिः स्तृ यमानः । तद्यथा मुखे हारावाप्तिर्नयनयुगले कङ्कणभरो नितम्बे पत्राली सतिकलमभूत्याणियुगलम् । अरण्ये श्रीकर्ण त्वदरियुवतीनां विधिवशादपूर्वोयं भूषांविधिरहह जातः किमधुना ॥ १ ॥ गोपीपीनपयोधराहतमुरः संत्यज्य लक्ष्मीपतेः शङ्के पङ्कजशङ्कया नयनयोर्विश्राम्यति श्रीस्तव । श्रीमत्कर्णनरेन्द्र यत्र चलति भ्रूवल्लरीपल्लवस्तत्र त्रुट्यति भीतिभङ्गुरतया दारिद्र्यमुद्रा यतः ॥ १ इति स्तूयमानः स कर्णनृपः कदाचिद्दूतमुखेन श्रीभोजमुवाच । भवन्नगर्यौ भवत्कारिताश्चतुरुत्तरं शतं प्रासादाः । एतावन्त एव गीत प्रबन्धा भवदीयाः । एतावन्ति तव बिरुदानि । अतश्चतुरङ्गयुद्धेन द्वन्द्वयुद्धेन वा चतसृषु विद्यासु वादिवत् त्यागशक्त्या ११८ C १० कुन्तलकलापेन २ D पत्रालिः श्रीभोजं प्रति प्रधानाने प्राहिणोत् Jain Education International " For Private & Personal Use Only Andre ३ स्तूयमाननानावदातः www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy