SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ११६ प्रबन्धचिन्तामणिः सर्गः प्रक्षिप्य, एतावता व्यापादितासीति वद्भ्यां त्यक्तः ॥ असौ गुणी नमत्वेव भोजः कण्ठमुपेयुषा । धनुषा गुणिना यश्चापश्यदश्वान्निपातितः ॥ १ ॥ ॥ इत्यश्ववारप्रबन्धः ॥ अथान्यदा स एव राजा राजपाटिकायाः प्रत्यावृत्तः पुरगोपुरे सुमुखमुक्तेन तुरगेण प्रविशन् व्याकुलीकृतेषु लोके, इतस्ततः पलायमानेषु जनेषु कामपि तक्रविक्रयिणीं जनसंमदैन मौलिकम्याद्भूतलपतितभग्नभाण्डामपि गोरसे सरित्प्रवाह इव प्रसरति विकसितमुखां तां प्राह । तवाविषादे किं कारणमिति नृपेण पृष्ठे सा प्राह । हत्वा नृपं पतिमवेक्ष्य भुजङ्गदृष्ठं देशान्तरे विधिशागणिकास्मि जाता । पुत्रं भुजगमधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी कथमद्य तक्रम् ॥ १ ॥ तस्मात्प्रदेशान्महीनदी प्रादुरासेत्यवादिपुः ॥ २ ॥ इति गोपगृहिणीप्रबन्धः ॥ अन्यदा प्रीतो भोज उपशिलामेकां लक्षीकृत्य धनुर्वेदमनिर्वेदमभ्यसंस्तत्कालदर्शनार्थमागतन सि१० लोकेषु. २० इति लोका वदन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy