SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ भोजhinaat च तथ्यमेवेति ततो व्यावृत्य स्वस्थानमासाद्य निद्रां सिषेवे । अपरेद्युः प्रजासु संजातरूपो नृपः पणाङ्गनागृहं गतः । तदाच तयाद्य प्रजासु वत्सलो नृपतिरिति प्रचुरेक्षुरस संकेतादिति व्याहरन्त्या राजा तोषितः ॥ इतीक्षुरसप्रबन्धः ॥ अथ धारानगर्याः शाखानगरे प्रासादस्थिताया गोत्रदेव्या नमश्चिकीर्षया नित्यमागच्छन् कदापि तद्भक्तिरञ्जितया देव्या स नृपः साक्षादभ्यधायि परबलं संनिहितमागतं ततः शीघ्रं व्रजेति विसृष्टः क्षणानूर्जरसैन्यैः स्वं वेष्टितमालोक्यं जवाधिकेन वाजिना व्रजन धारानगरगापुरे प्रविशन्नालूयाको लूयाभिधानाभ्यां गूर्जराश्ववाराभ्यां तत्कण्ठे धनुषी ११५ १ c दध्यौ पुनः स वसुधाधवः सौधमध्यास्य निद्रावसरे C संजातपः प्रजा । परस्मिन्नहान पणाङ्गना गृहमुपगतस्तस्काजागतयातयाद्य प्रजासु वत्सजो नृपतिरिति, २C D कदाचिद्वेलायतिक्रमे जाते सति प्रत्यक्षीभूतया देवतया मतपरिच्छदं द्वारप्रदेशमागतमकस्मान्नृपमालोक्य ससंभ्रमानिबेदुषी निजासनमतिचक्राम । नृपः प्रणामपूर्वकं तं वृत्तान्तं पृच्छन् सन्निहितं परवलमागतं विचिन्त्य शीघ्रं व्रजेति विसृष्टो देवततया क्षणात् गूर्जर सैन्यैर्वोष्टतं स्वमपश्यत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy