SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १०६ प्रबन्धचिन्तामणिः सर्ग. २ इति भूयो भूयस्तेन त्रिपदीमुदीर्यमाणामाकर्ण्य | कुचप्रत्यासत्या हृदयमपि ते चण्डि कठिनम् । १ इति भ्रातृमुखात्तूर्य पदमाकर्ण्य क्रुद्धा सा सत्रपाच कुष्ठी भवेति तं भ्रातरं शशाप । इति पतिव्रताव्रतप्रभावात्तदात्वप्रभृतिरोगोभूतं । प्रातः शीतरक्षापिहिततनुर्नृपसभायातो मयूरेण मयूरेणेव कोमलगिरा वरकोडीर्ति तं प्राकृतशब्दे प्रोक्ते चतुरचक्रवर्ती नृपो बाणं सविस्मयं प्रेक्ष्यमाणस्तेन प्रस्तावान्तरे देवताराधनोपायश्वेतस्यवतारयांचक्रे ४ बाणस्तु सापत्रेपस्तत उत्थाय नरगसीमान स्तम्भमारोप्य खदिराङ्गारपूर्णमधः कुण्डं विधाय स्तम्भाग्रवर्त्तिनि सिक्कके स्वयमधिरूढः सूर्यस्तुतौ प्रतिकाव्यप्रान्ते सिक्ककपदं छुरिकया छिन्दन् पञ्चभिः काव्यैस्तेन पञ्चसु पदेषु छिन्नेषु सिक्ककाग्रे विलग्नः षष्ठेन काव्येन प्रत्यक्षीकृतभानुस्तत्प्रसादात्सद्यः संजातजात्यकाञ्चनकायैः । अन्यस्मिन्नहनि स सुवर्णचन्दनावलिप्ताङ्गः संवीतसितदिव्य वसनः समाजगाम । तद्वपुःपाटवं पश्यता नृपेण सूर्यवरप्रसादं म १ C D तदा प्रसूतप्रभूतरोग: २ B वरकोढी D बकोढी ततः ४ ) चिन्तयांचक्रे ५ सत्रपः ६ शिक्यके ७ कायकान्तिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy