SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ भोजभीमप्रबन्धौ सुरताय नमस्तस्मै जगदानन्ददायिने । इति प्रोक्ते ॥ आनुषङ्गि फलं यस्य भोजराज भवादृशाः ॥ १ ॥ इति विजययोक्ते राजा सत्रपमधोमुखं तस्थौ। ततो राजा तां भोगिनी चक्रे अन्यदा तया जालान्तरे, चन्द्रकरस्पर्शेऽपाठि। अलं कलगृङ्गार करस्पर्शनलीलया। चन्द्र चण्डीशनिर्माल्यमसि न स्यामहसि ॥१॥ इत्यत्र बहु वक्तव्यं परंपरया तत्तु ज्ञातव्यम् ॥ इति शतिापण्डिताप्रबन्धः ॥ ॥ अथ मयूरबाणाभिधानौ भावुकशालको पण्डितौ निजविद्वत्तया मिथः स्पर्द्धमानौ नृपसदसि लब्धप्रतिष्ठावभूतां । कदाचिद्वाणपण्डितो जाँमिमिलनाय तगृहं गतो निशि द्वारप्रसुप्तो भावुर्केनानु नीयमानां जामि निशम्य तत्र दत्तावधान इत्याणोत् ॥ गतप्राया रात्रिः कशतनुशशी शीर्यत इव प्रदीपोयं निद्रावशमुपगतो पूर्णित इव । प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो १ C D मुख: २ सीता, ३ कन्या १ जामात्रा ५ इमां 14 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy