SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिःसर्ग. २ श्रीमद्भाजमहीपतेर्निरवधिः शेषो गुणानां गणः ॥ १ अथ विनोदप्रियेण राज्ञा कुचवर्णनाय नियुक्ती विजया प्राह ॥ १०४ उन्नाहश्चिबुकावधिर्भुजलतामूलावधिः संभवो विस्तारो हृदयावधिः कमलिनीसूत्रावधिः संहतिः। वर्णः स्वर्णकथावैधिः कठिनता वज्जाकरक्ष्मावधिस्तन्वङ्ग्याः स्तनमण्डले यदपरं लावण्यमस्तावधि १ इति तद्वर्णनात्तेन कविना राज्ञा ॥ किं वते कुचद्वन्द्वमस्याः कमलचक्षुषः । तयोक्तम् सप्तद्वीपकरग्राही भवान् यत्र करप्रदः ॥ २ राज्ञा. प्रहतमुरजमन्द्रध्वानवद्भिः पयोदैः कथमलिकुलनीलैः सैव दिग् संप्ररुद्वा । तयोक्तम् प्रथम विरहखेदम्लायिनी यत्र बाला वसति नयनवान्तैरश्रुभिधतवका ॥ ३ ॥ राज्ञा. १ अनुयुक्का २ A B कपावधि ३D कुचमण्डले किमपरं ४ G D द्वर्णाकर्णनात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy