SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ भोजभीमप्रबन्धौ १०३ ध्यानेन मुक्तिमाप्नोति सर्वदर्शनिनां मतम् ॥२॥ इति श्लोकयुग्मं निर्माय नृपाय निरपायनिर्णयं प्राहुः॥ अथ तन्नगरनिवासिनी शीताभिधाना रन्धनी कमपि विदेशवासिनं कार्पटिकं सूर्यपर्वणि जलाश्रये कङ्गुणीतैलमास्वाद्य गृहमुपेत्य पाकप्राशनमुपादाय तहमनाद्विपन्नमालोक्य सद्रव्यमित्युत्पद्यमानकलङ्कशङ्काकुलत्या पञ्चत्वायं तहमनमेवें बुभुजे । तस्मिन्स्थिरे प्रादुर्भूतप्रातिभवैभवा विद्यात्रयीं रघुवात्स्यायनकामशास्त्रचाणाक्यनीतिशास्वमीषत्समभ्यस्य च नवयौवनया विजयाभिधानया विदुष्या स्वसुतया साई श्रीभोजस्य सदः शृङ्गारयन्ती श्रीभोज प्रति प्राह ॥ शौर्य शत्रुकुलक्षयावधि यशो ब्रह्माण्डभाण्डावधिस्त्यागस्तर्वार्कवाञ्छितावधिरिय क्षोणी समुद्रावधिः। श्रद्धा पर्वतपुत्रिकापतिपदद्वन्दप्रमाणावधिः १६ D मुक्तिमार्गः म्यादेवं २ ) युग्मश्लोकमुक्का देवी तिगंधत्त ३ उपनीय... कार्टिकं पाकाय तस्या गृहेऽन्नं कारयित्वा निशि घृतकुपिकव्यत्ययेन काङ्गुणीतलं परिवपितं तं विपन्नं विलोक्य ५ तदशनमेव.६c D प्रजूत.७ त्रयीमीपत. ८ लोकोत्ता वागडो ९रिति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy