SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १०२ प्रबन्धचिन्तामणिः सर्ग. २ अधुना किमपि प्रबन्धादि क्रियमाणमास्ते नृपेणेत्युक्ते धनपालः प्राह । आरनालंगलदाहशडया मन्मुखादपगता सरस्वती । तेन वैरिकमलाकचग्रहव्यग्रहस्त न कवित्व मस्ति मे ॥१॥ वचनं धनपालस्य चन्दनं मलयस्य च । सरसं हृदि विन्यस्य कोभून्नाम न निवृतः ॥ १ ॥ __ अन्यदा सर्वाण्यपि दर्शनानि एकत्राहूय मुक्तिमार्गे पृष्ठे ते स्वदर्शनपक्षपातं ब्रूवाणाः सत्यमाजिज्ञासयैकी क्रियमाणाः पाण्मासीमवधीकत्य श्री. शारदाराधनतत्पराः । कस्या अपि निशः शेषे जागर्षीति व्याहृतिपूर्वमुत्थाप्य सा नृपं ॥ श्रोतव्यः सौगतो धर्मः कर्त्तव्यः पुनरार्हतः। वैदिको व्यवहर्त्तव्यो धातव्यः परमः शिवः ॥ १ ॥ ___ अथवा धातव्यं पदमक्षयं । श्लोकममुं राज्ञे दर्शनेभ्यश्च समादिश्य श्रीभारती तिरोदधे। अहिंसालक्षणो धर्मो मान्याँदेवी च भारती। १ रनावं काञ्जिकमुष्णोदकं वा उपदंशकं वा २ C निशा. १C D व्याहृतः ४ स्तुत्या. ५ G D सरस्वती. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy