SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ -१०० प्रबन्धचिन्तामाणःसर्गः २. प्रबन्धाचन्तामाणःसग. त्रीयमाणचित्तो नृपः पण्डितं प्राह । मामत्र कथानायकं कुर्वन विनतायाः पदेऽवन्तीमारोपयन शकावतारतीर्थस्य पदे महाकालमाकलयन् यद्याचसे तत्तुभ्यं ददामीत्यभिदधाने नृपे खद्योतप्रद्योतनयोः सर्षपकनकाचलयोः काचकाञ्चनयोः धत्तूरकल्पपादपयोरिव तेषां महदन्तरमित्युच्चरन् *दोमुहय निरक्खर लोहमइय' नाराय तुज्झ कर भणिमो। गुञ्जाहि समं कणयं तोलन्तु न गउसि पायालं १ इत्याक्रोशपरे तस्मिन्जाज्वल्यमानेग्नौ श्रीभोजे तां मूलप्रतिमिन्धनीचकार। अथ स विधा निर्वेदभाग् द्विधाऽवाङ्मुखो निजसोधपश्चाद्भागे जीर्णमञ्चाधिरूढो निःश्वसन भृशं सुष्वाप । बालपण्डितया तत्सुतया सभक्तिकमुत्थाप्य स्नानपानभोजननिआपणानन्तरं तिलकमञ्जरी प्रथमादर्शलेखदर्शनासंस्मृत्य ग्रन्थस्थाई लेखयांचके तदुत्तराई नूतनीरुत्य ग्रन्थः समर्थितः॥ * रे द्विमुखक निरक्षर लोजमय नाराचतुल्य त्वां कि लणामः गुआभिः समं कनकं नोजयन न गतासे पातालं । PA लोहमयी २ कित्तिय. ३ C D प्रथमादर्शलेखनातू Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy