SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ भोजभीमप्रबन्धौ रपि पण्डितैः परिपूर्यमाणमपि विसंवदतीति राज्ञाधनपालपण्डितः पृष्टः। हरशिरसि शिरांसि यानि रेजुहरिहरितानि लुठन्ति गृध्रपादैः ॥ १ ॥ ___ इदमेवोत्तरार्द्ध संवदतीति नृपेणोक्ते सति स पण्डितः प्रोवाच । यदि गुम्फार्थाभ्यां श्रीरामेश्वरप्रास्तिभित्ताविदं न भवति तदतःपरमाजीवितान्तं कवित्वस्य संन्यास एवेति तत्प्रतिश्रवसमकालमेव यानपात्रे निर्यामकान्निक्षेप्यावगाह्यमाने नीरधौ पडिर्मासैस्तं प्रासादमासाद्य पुनर्मदनपट्टिकायां न्य. स्तायामिदमेवोत्तरार्द्धमागतमालोक्य तस्मै तदुचितं पारितोषिकं प्रसादीचकार ॥ इति खण्डप्रशस्तयथाश्रुतानि बहूनि काव्यानि मन्तव्यानि ॥ ___ कदाचिद्राज्ञा सेवाश्लथतां दृष्टः, स्वं पण्डितस्तिलकमञ्जरीगुम्फवैयग्यं जगौ । शिशिरयामिन्याश्चरसयामे निर्विनोदत्वात्तां प्रथमादर्शप्रतिमानीय पण्डितेन व्याख्यायमानां तिलकमञ्जरीकथा वाचयं स्तद्रसनिपातभीरुः पुस्तकस्याधः कञ्चोलकयुतसुवर्णस्थालस्थापनापूर्व तां समाप्य तच्चित्रकविताचि१ G.D स: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy