SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ९६ प्रबन्धचिन्तामाणिःसर्ग. २ ___ काव्यमिदं निर्वर्थ पारितोषिके तस्याः पट्टिकायाः काञ्चनकलशं ददौ नृपः। तस्मात्प्रासादादपसरंस्तदीयद्वारखत्तके रत्या सह हस्ततालदानपरं स्मरं मूर्तिमन्तमालोक्य नृपेण होसहेतुं पृष्टः पण्डितः प्राह । स एव भुवनत्रयप्रथितसंयमः शंकरो विभात वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः ॥ १ *अन्नदिणे सिवभवणे दुवारदेसे निए विभङ्गिगणं । किं दुबलो पलोइअ निवपुट्रो भणइ धणपालो २ दिग्वासा यदि तत्किमस्य धनुषा तच्चेत्कृतं भस्मना भस्माथास्य किमङ्गना यदि च सा कामं पुनर्देष्टि किम् । इत्यन्योन्यविरुद्धचेष्टितमहो पश्यन्त्रिजस्वामिनो भृङ्गी सान्द्रशिरापिनद्धपरुषं धत्तेऽस्थिशेषं वपुः १ ४पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति । * अन्यादेन शिवजवने द्वारदेशे निजेपि जूङ्गिगणं । (वीक्ष्य) कि दुर्बजः प्रलोक्यते एवं नृपपृष्टो भणति धनयालः ॥ ३ ॥ १ प्रवेशविशेषे. (२ C D हास्य.) ३ घननाडीनिवकार्कश्यं. ४ गोवर्द्धनसप्तशत्यामिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy