SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ भोजभीमप्रवन्ध छगिकाधरस्य तं समर्प्य देव पादोवधार्यतामिति नृपं प्राह । नृपस्तद्बुद्धिसंकटे निपतितं स्वं मन्यमान एतद्दारत्रयस्य मध्यात्किमपि निर्णीतं भविष्यतीति विमृश्य सूतभृद्भिर्मण्डप पद्मशिलातलमपनीय तन्मार्गेण निर्गत्य तं गोलकं भित्वा तेष्वक्षरेपु तमेव निर्गमनिर्णयं वाचयंस्तत्कौतुको तालचितः श्रीजिनशासनमेव प्रशशंस । तथाहि ॥ arrai यन हरिस्त्रिभिर्न च हरः स्रष्टा न चैवाष्टभियन द्वादशभिर्गुहो न दशकद्वन्देन लङ्कापतिः । यन्नेन्द्रो दशभिः शतैर्न जनता नेत्रैरसंख्यैरपि तत्प्रज्ञानयनेन पश्यति बुधश्चैकेन वस्तु स्फुटम् ॥१ अथ धनपालः ऋषभपञ्चाशिकास्तुतिं निर्माय, सरस्वतीकण्ठाभरणप्रासादे स्वनिर्मितप्रशस्तिपट्टि - कां राज्ञे कदाचिद्दर्शयामासं तत्र । अभ्युद्धृता वसुमती दलितं रिपूर: कोडीकृता बलवता बलिराज्यलक्ष्मीः । एकत्र जन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत्पुरुषः पुराणः ॥ १ ॥ १ G पट्टिकायां कदाचिन्नृपः (२ खण्ड प्रशस्ताविदम् Jain Education International ९५ For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy