SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ९७ भोजभीमप्रवन्धौ अङ्कुरित इव मनोभूर्यस्मिन्भस्मावशेषोपि ॥ ३ अमेध्यमनाति विवेकशून्या स्वनन्दनं कामयतेऽतिसक्ता । खुराग्रगृङ्गैर्विनिहन्ति जन्तून् गौर्वन्द्यते केन गुणेन राजन् ॥ ४ ॥ पयःप्रदानसामर्थ्याद्वन्द्या चेन्महिषी न किम् । विशेषो दृश्यते नास्या महिषीतो मनागपि ॥ ५ 1 इत्यादिभिः प्रसिद्ध सिद्धसारस्वतोद्वारैर्नृपं रअयन् यावदास्ते तावत्कोपि सांयात्रिको द्वाःस्थनिवेदितः सभां प्रविश्य नृपं नत्वा मदनपट्टिकायां प्रशस्तिकाव्यानि दर्शयामास । नृपेण तलाभस्थानके पृष्ठे स एवमवादीत् । नीरधावकस्मादेव मम वाहने स्खलिते निर्यामकैः शोध्यमाने समुद्रे तन्मनं शिवायतनमालोक्य परितः परिस्फुरज्जलमप्यन्तः सलिलविकलमवलोक्य कस्यामपि भित्तौ वर्णान्निर्वर्ण्य च तजिज्ञासया मदनपट्टिकां तत्र प्र स्थाप्य तत्कान्ताक्षरमयी' पट्टिकेयमिति नृपतिनिशम्य तदुपरि मृन्मयीं पट्टिकां नियोज्य तत्र 3 १ मेणपट्टीत जोकोक्कौ. २) तन्निम ३ मदनमयपट्टिकायां संकेताक्षरमयी, 13 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy