SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ८८ प्रबन्धचिन्तामणिःसर्गः २ तरिक गेहिनि किंचिदस्ति यदयं भुले बुभुक्षातुरः । वाचास्तीत्यभिधाय नास्ति च पुनः प्रोक्तं विनैवाक्षरैः स्थूलस्थूलविलोललोचनजलैोष्पाभ्भसा बिन्दुभिः ॥३॥ इति तद्वाक्यान्त एव स माघपण्डितः पञ्चत्वमवाप । प्रातस्तं वृत्तान्तमवगम्य श्रीभोजन श्रीमालेषु सजातिषु धनवत्सु सत्सु तस्मिन्पुरुषरत्ने विनष्टे क्षुधाबाधिते सति भिल्लमाल इति तज्ज्ञातं* नाम निर्ममे ॥ . पुरा समृद्धिविशालायां विशालायां परि मध्यदेशजन्मा काश्यपगोत्रः सर्वदेवनामा द्विजो निवसन् जैनदर्शनसंसर्गात्प्रायः प्रशान्तमिथ्यात्वो धनपालशोभनपुत्रद्वयेनान्वितः कदाचिदागताश्रीवर्द्धमानसूरीन्गुणानुरागान्निजोपाश्रये निवास्य निन्दभक्त्या परितोषितान्सर्वज्ञपुत्रानिति धिया तिरोहितं निजपूर्वजनिधिं पृच्छंस्तैर्वचनच्छलेनाईविभागं याचितः संकेतनिवेदनाल्लब्धनिधिस्तदई यच्छंस्तैः पुत्रदयादर्द्ध याचितो ज्यायसा धनपालेन मिथ्या१ B C गलवाष्प. २ क सार्थः पुनरीदृश इति वाक्यान्ते 3 इति ज्ञानात्तकातेर्नाम * सेन कर्मणा प्रसि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy