SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ भोजभीमप्रबन्धौ भवतेङ्गालवापः कथं न कारितोऽत्रत्यमुदयाहितं गूर्जर देशे प्रयास्यतीति । श्रीसरस्वतीकण्ठाभरणेन श्रीभोजेनेत्यभिदधे ॥ कदाचिच्चन्द्रातपे उपविष्टः श्रीभोजः संनिहिते कुलचन्द्रे पूर्णचन्द्रमण्डलमवलोकमान इदमपाठीत्. ॥ येषां वल्लभया सह क्षणमिव क्षिप्रं क्षपा क्षीयते तेषां शीतकरः शशी विरहिणामुल्केव संतापकृत् ॥ इत्यर्द्ध कविना तेनेोक्त कुलचन्द्रः प्राह । अस्माकं तु न वल्लभा न विरहस्तेनेाभयभ्रंशिनामिन्दू राजति दर्पणाकतिरसौ नोष्णो न वा शीतलः १ इति तदुक्तेरनन्तरमेवैकां वराङ्गनां प्रसादीचकार ॥ अथ डामरनामा सन्धिविग्रहिको मालवमण्ड ८१ १ C नवजलभरीया मग्गडा गयणि घढकई मेह । दत्थन्तर जारे अविसिद्द तब जाणीसिंह नेहु || [ नवजजभरिता मार्गा गगने गर्जति मेघः । अत्रान्तरे यद्यागमिष्यसि ततो ज्ञायते स्नेहः ॥ ] एषां वि (धर्म) या सह राज्ञा तन्त्रिजपुत्रीस्वरूपं दृष्टं प्रातराकार्य गुर्जर देशोपरि सेनाधिपत्यं ददौ तदा तेनोकं । देव दीपेति ॥ ततो गुर्जरदेश: समग्रोपि तेन विनाशितः । श्रीपत्तनचतुःषये कपर्दिका वापितास्तस्यागतस्य राज्ञोक्तं । न कृतं रम्यं । अद्य प्रभृति मालवदेशदण्डः श्री गुर्जरे यास्यतीति ॥ कपर्दिका माजवकदेशीयनश्णकम् ॥ 11 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy