SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिःसर्ग. २ नृपः सान्ध्यसर्वावसरानन्तरं निजनगरान्तः परिभ्रमन् ॥ “एऊ जम्मु नग्गुहं गिउ अडसिरिखग्गु न भग्गु । तिक्खा तुरियां न माणियां गोरी गलि न लग्गु॥१ ___ इति केनापि दिगम्बरेण पठ्यमानमाकर्ण्य प्रातस्तमाकार्य रात्रिपठितवृत्तान्तसंकेतवशेन शक्तिं दृष्टः सन् देव दीपोत्सवे जाते प्रवृत्ते दन्तिनां मदे। एकच्छत्रं करोम्येव सगौडं दक्षिणापथम् ॥ २ __इति स्वपौरुषमाविः कुर्वन्सेनानीपदेऽभिषिक्तः। सिन्धुदेशविजयप्रावृत्ते श्रीभीमे स दिगम्बरः समस्तसामन्तैः समं समेत्यं श्रीमदणहिल्लपुरं भङ्गं कृत्वा धवलगृहघटिकाद्वारे कपर्दिकान्वापयित्वा जयपत्रं जग्राह । तदादि कुलचन्द्रेण मुषितमिति सर्वत्र क्षितौ ख्यातिरासीत् । स जयपत्रमादाय मालवमण्डले गतः श्रीभोजाय तं वृत्तान्तं विज्ञपयन्नक्तो * एतज्जन्म गतं नमोहं भटश्रीखङ्गो न भमः तीक्ष्णाः स्त्रीकटाशास्तूलिकादिशय्योपकरणानि च नानुभूतानि देशी यतो गौरीगले स्त्रीकण्ठे न जनः ॥ १ ॥ ! D आउ जम्मु निग्गहं A नाहं [ आगतं ना यद्वायुः। निहं ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy