SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ७५ भोजभीमप्रबन्धौ * परपत्थणापवत्तं मा जणणि जणेसु एरिसं पुत्तं । इति तद्वाक्यादनु । " मा पुहवि मा धरिजसु पत्थणभङ्गो कओ जेहिं २ स इति वदन्कस्त्वमिति राज्ञाभिहितो नगरप्रधानैर्भवद्विविधविद्वद्घटायामपरथा प्रवेशमलभमानोऽनेनैव प्रपञ्चेन स्वामिदर्शनचिकीरयं राजशेखर* इति ज्ञापितः । तदुचितमहादानैः प्रसादकृते । भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः पाठीनैः पृथुपङ्गपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितम् । तस्मिन्नेव सरस्यकालजलदेनोन्नम्य तच्चेष्टितं येनाकुम्भनिमग्नवन्यकारिणां यूथैः पयः पीयते ॥ १॥ ( परप्रार्थनाप्रवृत्तमीदृशं पुत्रं हे बनाने मा जनय । * ( हे मातः हे पृथिवि यैः प्रार्थनाभङ्गः कृतस्तादृशान्पुरुषान्मा १ A मा पुरवि धारय ॥ २) * * १ D इति जाषिणे विप्राय हस्तिनीं ददौ पुनः स विप्रः निर्वाता न कुटी न चाप्रिशकटी नापि द्वितीया पटी वृत्तिर्नारजटीन नुन्दिलपुटी जूमौ च घृष्टा कठी | तुष्टिघटी प्रिया न वधुटी तेनाप्यहं संकटी श्रीमद्भोज तव प्रसादकरटी भां ममावती ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy