SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ७४ प्रबन्धचिन्तामणिःसर्ग. २ भूयोभिहित इदमपाठीत् । रात्रौ जानुदिवा भानुः कृशानुः सन्ध्ययोर्द्वयोः । राजन् शीतं मया नीतं जानुभानुकशानुभिः १ स इत्थं वदन् राज्ञा लक्षत्रयदानेन परितोषितः । धारयित्वा त्वया मानमहो त्यागाध्वनाधुना । मोचिता बलिकर्णाद्याः सच्चेतोगुप्तिवेश्मनः १ इति सारस्वतोद्गारपूरपरे तत्पारितोषिकदानाक्षमेण राज्ञा सोपरोधं निवारितः । अन्यस्मिन्नवसरे राजा राजपाटिकाया गजारूढः पुरान्तरा संचरन्कमपि रोरं भूमिपतितकणांश्चिन्वन्तमवलोक्य । * [ नियउयरपूरणाम्म य असमत्था किंपि तेहि जाएहिं । इति तेनार्द्धकविना पूर्वार्द्ध प्रोक्ते । ★ [ सुसमत्था वि हु न परोवयारिणो तेहि वि नहि किंपि ॥ १ ॥ इति तद्वचनान्ते ॥ # ( निजोदरपूरणे येsसमर्थाः तेजति किं । ( सुसम अप निश्चयेन ये परोपकारिणो न तैरपि के नाही किमपि ॥ १ * [१ कागगानू. २ दरिद्रं . ] ३D न किंपि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy