SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ भोजभीमप्रबन्धौ ૭૨ इति तद्वाक्यानन्तरं तदाजन्मदारिद्यद्रोहि पारितोषिकं दापयामास ॥ अथ कस्यामपि निशि हिमसमये वीरचर्यया नृपतिः परिभ्रमन्कस्यापि देवकुलस्य पुरः कमपि पुरुषं ॥ शीतनोदुषितस्यै माषफलवञ्चिन्तार्णवे मज्जतः शान्तोनिः स्फुटिताधरस्य धमतः क्षुत्क्षामकुक्षेर्ममा निद्रा काप्यवमानितेव दयिता संत्यज्य दूरं गता सत्पात्रप्रतिपादितेव कैमला न क्षीयते शर्वरी ॥ १ इति पठन्तं । श्रुत्वा निशान्तमतिवाह्य तं प्रातराहूय पप्रच्छ । कथं भवता निशाशेषेऽत्यन्तशीतोपद्रचः सोढः । सत्पात्रप्रतिपादितेति संकेतपूर्व समादिष्टं । स्वामिन्मया घनत्रिवेलीबलेन शीतमतिबाह्यते स इति विज्ञपयन्, का तव त्रिवेलीति १ D अथ तन्नगरनिवासी कोपि द्विजः केवलीनामात्रवृत्तिः कस्मिन्नपि पर्वणि स्नानव्याकुले सकलेपि नगरलाके अलब्धनिया रिक्तताम्रपान एवागत इति ब्राह्मण्या निर्भत्स्यमानः संजातकलहे तां प्रति प्रदत्तप्रहार आरक्षपुरुषैः संयम्य राजमंदिरे नीयमानो राज्ञा पृष्टः सन्नाह | अम्बा तुष्यतीति श्लोकं पपाठ । तदर्थं पाण्ड तेष्वनवबुज्यमानेषु राज्ञा स्वमनीषया तदभिप्रायं समुपाजभ्य तस्मै लक्ष्त्रये दापिते सति श्लोकार्थ कलहमूलं तदावे दारिद्र्यमूलं नृपो व्याचख्यौ || २ D उषितस्य ३ वसुधा. 10 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy