SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ७२ प्रबन्धचिन्तामणिः । . * हेलानिद्दलियगइंदकुम्भपयाडयपयावपसरस्स सिंहस्स मएण समं न विग्गहो नेय सन्धाणं १ इति तदुत्तररूपां गाथां याच्यमानो भीमः सर्वेपाम पिमहाकवीनां गाथाबन्धान्विविधान्फल्गुवल्गि - तांश्चिन्तयन् । * अन्धयसुयाण कालो पुहवी भीमो ये निम्मिओ' विहिणा । जेण सयंपि न गणियं का गणना तुज्झ इक्कस्स १४ इति गोविन्दाचार्यविरचितां तां चेतश्चमत्कारिणीं गाथां तस्य प्रधानस्य करे प्रस्थाप्य सन्धिदूषणमपाहरत् ॥ कस्मिन्नप्यवसरे प्रतिहारनिवेदित: कोपि पुरुषः सभां प्रविश्य श्रीभोजं प्रति ॥ अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया । अहमपि न तया न तया वद राजन्कस्य दोषोयम् १ * ( हेलानि देञ्जित गजेन्द्रकुम्भप्रकटितप्रतापप्रसरस्य | सिंहस्य मृगेण समं न विग्रहो नैव सन्धानं ॥ १ ॥ ) * ( अन्धकसुतानां काजः पृथिव्यां जीमश्च निर्मितो विधिना । येन शतमपि न गणितं का गणना तवैकस्य ॥ १ ) B १ भीमो पुहवी २ D निम्मित ३ A गणना 2 C एकस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy