SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ भोजभीमप्रबन्धौ ७१ सहि अचभूउं दिदृ मई कण्ठि विलुल्लइ काउ || १ स इत्यं पूरयामास । सुतां विस्मृत्य राज्ञा तानि सर्वाणि सत्कृत्य विसृष्टानि ॥ अथ राजा सर्वावसरे चन्द्रशाळाभुवि परिभ्रमविघृतातपत्रो द्वाःस्थेन विज्ञप्तसुतावृतान्तो नृपउच्यतामिति तां प्रति प्राह ॥ अथ सा ॥ राजन्भोज कुलप्रदीप निखिलक्ष्मापालचूडामणे युक्तं संचरणं तवात्र भुवने छत्रेण रात्रावपि । मा भूत्त्वद्वदनावलोकनवशाद्रीडाविलक्षः शशी मा भूच्चेयमरुन्धती भगवती दुःशीलताभाजनम् १ इति तद्वाक्यानन्तरं तत्सौन्दर्यापहृतचित्तस्तामुवाह्य भोगिनीं चकार । अथान्यदा यमलपत्रेषु सत्स्वपि सन्धिदूषणोत्पत्तये श्रीभोजराजो गुर्जरदेशविज्ञतां जिज्ञासुः सान्धिविग्रहिककरे कृत्वेमां गाथां भीमं प्रति प्राहिणात् ॥ ● कथमपि विरहकरालितया कलहान्तरितयेत्यर्थः पतिरुि तो वराकः । हे सखि अत्यद्भुतं दृष्टं मया यतः कण्ठे विलुल्लात कस्य । पतिं विना कभ्यावलम्बनं करिष्ये इति तथा न प्रथमं विचरितमित्यर्थः ॥ १ ॥ । ] १ CD भचिन् २ [ अन्योन्यमेवं वर्तितव्यमिति व्यवहारः ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy