SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ७० प्रबन्धचिन्तामणिःसर्ग. २ दानं वित्तातं वाचः कीर्तिधर्मौ तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ॥ १ अथ नृपस्तत्पुत्राय । हिमालयो नाम नगाधिराजः । चकार मेनाविरहातुराङ्गीति नृपतिवाक्या नन्तरम् ॥ तव प्रतापज्वलनाज्जगाल हिमालयो नाम नगाधिराजः । चकार मेना विरहातुराङ्गी प्रवालशय्याशरणं शरीरम् ॥ १ ॥ इति समस्यायां पूरितायां ज्येष्टस्य पत्नीं प्रति राजा । कवणु पियावर खीरु । इति समस्यापदे राज्ञाऽर्पिते । * जइ यह रावण जाईयउ दहमुहइकुशरीरु । जणणि वियम्भी चिन्तवइ कवणुपियावउ खीरु १ सेत्थं पूरयामास ॥ अथ राज्ञः, कण्ठि विलुलई काउ । इति समस्यापदं । [काण वि विरहकरालि पंइउड्डावियर वराउ । : D प्रवाजशय्या शरणं शरीरं 1 * ( यदा च रावणो जातो दशमुखे कशरीरः तदा जननी विजृम्निणी कम्पती सतीत्यर्थः चिन्तयतेि कस्मै मुखाय दीरं पाययामि १] 3 १ A B Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy