SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ६९ भोजभfमप्रबन्धt स्वच्छेऽन्तर्मान सेऽस्मिन्कथमवनिपते तेऽम्बुपाना भिलाषः ॥१॥ अस्य काव्यस्य पारितोषिकदानमष्टौ हाटकमिदं काव्यं ज्ञेयम् ॥ इति तत्काव्यार्थमवगम्य तदौदार्थविनिर्जितगर्वसर्वस्वस्तां वाहिकामर्चयित्वा यथास्थानमस्थापयत्। प्रतीहारेण विज्ञप्तः स्वामिन्देव दर्शनोत्सुकं सरस्वती कुटुम्बं द्वारमध्यास्ते । क्षिप्रं प्रवेशयेति राजादे - शावनुप्रथमं प्रविष्टं तत् । प्रेष्यः प्राह ॥ - बापो विद्वान् बापपुत्रोपि विद्वान् आई विउंषी आईधुआपि विउषी । काणी चेटी सापि विपी वराकी राजन्मन्ये विज्जैपुत्रं कुटुम्बम् ॥ १ इति तस्य प्रहसनप्रायेण वचसा नृपतिरीष द्विह स्य तज्ज्येष्ठपुरुषाय समस्यापदमाह ॥ असारात्सारमुद्धरेत् ॥ * [ बापः पिता । हैमशेषकाण्डे । आई माता | धुआ सुना । दशी ० विद्यासमूह) १ B बप्पो. २ A CD विदुषी ३ A विद्री. C विधी. B विद्य. D विद्व D विदुसी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy