SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ૬૮ प्रबन्धचिन्तामणिः करीन्द्रानप्यष्टौ मदमुदितगुञ्जन्मधुलिहः ॥ १ ॥ ॥ अथ कदाचित्तस्यां वाच्यमानायां स्वमेव स्थूललक्षं मन्यमानो दर्पभूताभिभूत इवं तत्कृतं यन्न केनापि तद्दत्तं यन्न के नचित् । तत्साधितमसाध्यं यत्तेन चेतो नदूयते ॥ १ ॥ इति स्वं मुहुर्मुहुः श्लाघ्यमानः केनापि पुरातनमन्त्रिणा तद्वर्वखर्वचिकीर्षया श्रीविक्रमार्कधर्मवहिका नृपायोपनिन्ये । तस्या उपरितनविभागे प्रथमतः प्रथमं काव्यमेतत् ॥ अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः पञ्चाशन्मदगन्धमत्तमधुपक्रोधो दुराः सिन्धुराः । अश्वानामयुतं प्रपञ्चचतुरं वाराङ्गनानां शतं दण्डे पाण्डुनृपेण ढौक्तिमिदं वैतालिकस्यार्पितम् १ वाम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः। . वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं १० दर्पाभिभूतः २ नारुण्योपचयप्रपञ्चितदशां. BD) वेनालकस्य [ वेनाभाय विक्रमपण्डितायेत्यर्थस्त स्मिन्पाठे] ग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy